A 447-13 Tulādānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 447/13
Title: Tulādānavidhi
Dimensions: 26 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/512
Remarks:
Reel No. A 447-13 Inventory No. 79147
Title Tulādānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 100 cm
Folios 4
Lines per Folio 8–9
Foliation figures in both margins on the verso, in the left under the abbreviation tu.dā and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/512
Manuscript Features
Excerpts
Beginning
śrīḥ |
atha tulād arā+ svarṇādidhātuvaṃdheṣu. sūtravaṃdheṣu vā. caturviṃśatidevān āvāhya pūjayet. tāś ca yathā. dakṣiṇaprāṃtād ārabhya. iśaḥ 1 śaśī 2 māturaḥ 3 rudraḥ 4 sūryaḥ 5 viśvakarmā+guruḥ 7 aṅgirognī 8 prajāpatiḥ 9 viśvedevāḥ 10 vrahmā 11 parjanyaśaṃbhu 12 pitṛdevatā 13 saumyaḥ 14 dharmaḥ 15 amararājaḥ 16 aśvinau 17 jaleśaḥ 18 (fol. 1r1–4)
End
agnivarṇodbhavānām avalakīrtipravarddhanāḥ ||
kulatthāḥ sarvapāpaghnā ataḥ śāṃtiṃ prayaccha me || 31 ||
śālagrāmasya ||
mahākośanivāsena cakrādyair upaśobhitam ||
asya devapradānāt tu mama saṃtu manorathāḥ || 32 ||
śivanābhasya ||
mahākośanivāsatvaṃ mahādevo maheśvaraḥ ||
prīyatāṃ tava dānena tataḥ śāṃtiṃ praya[c]cha me || 33 ||
meghasya ||
devānāṃ yo mukhaṃ havyavāhanaḥ sūryapūjitaḥ ||
tasya tvaṃ vāhanaṃ pūjyaṃ devaiḥ sendrair maharṣibhiḥ ||
agnim ādyaṃ pūrvakarmavipākotthaṃ tu yan mama ||
tatsarvaṃ nāśayakṣipraṃ jaṭharāgniṃ vivarddhaya || (fol. 27r4–8)
Colophon
(fol. )
Microfilm Details
Reel No. A 447/13
Date of Filming 20-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 11-11-2009
Bibliography