A 447-13 Tulādānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 447/13
Title: Tulādānavidhi
Dimensions: 26 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/512
Remarks:


Reel No. A 447-13 Inventory No. 79147

Title Tulādānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 100 cm

Folios 4

Lines per Folio 8–9

Foliation figures in both margins on the verso, in the left under the abbreviation tu.dā and in the right under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/512

Manuscript Features

Excerpts

Beginning

śrīḥ |

atha tulād arā+ svarṇādidhātuvaṃdheṣu. sūtravaṃdheṣu vā. caturviṃśatidevān āvāhya pūjayet. tāś ca yathā. dakṣiṇaprāṃtād ārabhya. iśaḥ 1 śaśī 2 māturaḥ 3 rudraḥ 4 sūryaḥ 5  viśvakarmā+guruḥ 7 aṅgirognī 8 prajāpatiḥ 9 viśvedevāḥ 10 vrahmā 11 parjanyaśaṃbhu 12 pitṛdevatā 13 saumyaḥ 14 dharmaḥ 15 amararājaḥ 16 aśvinau 17 jaleśaḥ 18  (fol. 1r1–4)

End

agnivarṇodbhavānām avalakīrtipravarddhanāḥ ||

kulatthāḥ sarvapāpaghnā ataḥ śāṃtiṃ prayaccha me || 31 ||

śālagrāmasya ||

mahākośanivāsena cakrādyair upaśobhitam ||

asya devapradānāt tu mama saṃtu manorathāḥ || 32 ||

śivanābhasya ||

mahākośanivāsatvaṃ mahādevo maheśvaraḥ ||

prīyatāṃ tava dānena tataḥ śāṃtiṃ praya[c]cha me || 33 ||

meghasya ||

devānāṃ yo mukhaṃ havyavāhanaḥ sūryapūjitaḥ ||

tasya tvaṃ vāhanaṃ pūjyaṃ devaiḥ sendrair maharṣibhiḥ ||

agnim ādyaṃ pūrvakarmavipākotthaṃ tu yan mama ||

tatsarvaṃ nāśayakṣipraṃ jaṭharāgniṃ vivarddhaya || (fol. 27r4–8)

Colophon

 (fol. )

Microfilm Details

Reel No. A 447/13

Date of Filming 20-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 11-11-2009

Bibliography